SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 050

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

रात्रिः।

१-७ गोपथः। रात्रिः। अनुष्टुप्।
अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु ।
अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ॥१॥
ये ते॑ रात्र्यन॒ड्वाह॒स्तीक्ष्ण॑शृङ्गाः स्वा॒शवः॑ ।
तेभि॑र्नो अ॒द्य पा॑र॒याति॑ दु॒र्गाणि॑ वि॒श्वहा॑ ॥२॥
रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा व॒यम्।
ग॒म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ॥३॥
यथा॑ शा॒म्याकः॑ प्र॒पत॑न्नप॒वान् नानु॑वि॒द्यते॑ ।
ए॒वा रा॑त्रि॒ प्र पा॑तय॒ यो अ॒स्मां अ॑भ्यघा॒यति ॥४॥
अप॑ स्ते॒नं वासो॑ गोअ॒जमु॒त तस्क॑रम्।
अथो॒ यो अर्व॑तः॒ शिरो॑ऽभि॒धाय॒ निनी॑षति ॥५॥
यद॒द्या रा॑त्रि सुभगे वि॒भज॒न्त्ययो॒ वसु॑ ।
यदे॒तद॒स्मान् भो॑जय॒ यथेद॒न्यानु॒पाय॑सि ॥६॥
उ॒षसे॑ नः॒ परि॑ देहि॒ सर्वा॒न् रात्र्य॑ना॒गसः॑ ।
उ॒षा नो॒ अह्ने॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ॥७॥