SELECT KANDA

SELECT SUKTA OF KANDA 03

Atharvaveda Shaunaka Samhita – Kanda 04 Sukta 027

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पापमोचनम् ।

१-७ मृगारः। मरुतः। त्रिषटुप्।
म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु ।
आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॑ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१॥
उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु ।
पु॒रो द॑धे मरुतः॒ पृश्नि॑मातृंस्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२॥
पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ ।
श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥३॥
अ॒पः स॑मु॒द्राद् दिव॒मुद् व॑हन्ति दि॒वस्पृ॑थि॒वीम॒भि ये सृ॒जन्ति॑ ।
ये अ॒द्भिरीशा॑ना म॒रुत॒श्चर॑न्ति ते नो॑ मुञ्च॒न्त्वंह॑सः ॥४॥
ये की॒लाले॑न त॒र्पय॑न्ति ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑ ।
ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥५॥
यदीदि॒दं मरु॑तो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑ ।
यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥६॥
ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्।
स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥७॥