Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 072

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

इन्द्रः।

१-३ अथर्वा। इन्द्रः। १ अनुष्टुप्, २-३ त्रिष्टुप्।
उत् ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म्।
यदि॑ श्रा॒तं॑ जु॒होत॑न॒ यद्यश्रा॑तं म॒मत्त॑न ॥१॥
श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ वि मध्य॑म्।
परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॑जप॒तिं चर॑न्तम्॥२॥
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुशृ॑तं मन्ये॒ तदृ॒तं नवी॑यः ।
माध्य॑न्दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन् पुरु॒कृज्जु॑षा॒णः ॥१॥