Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 017

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

द्रविणार्थ प्रार्थना।

१-४ भृगुः। धाता, सविता, ४ अग्निः, त्वष्टा, विष्णुः।
१ त्रिपदा आर्षी गायत्री, २ अनुष्टुप्, ३-४ त्रिष्टुप्।
धा॒ता द॑धातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नः॑ पू॒र्णेन॑ यच्छतु ॥१॥
धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒क्षि॑ताम्।
व॒यं दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ॥२॥
धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे।
तस्मै॑ दे॒वाअ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥३॥
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्नि॒धिप॑तिर्नो अ॒ग्निः ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ संररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥४॥