Madhyandina Samhita Adhyaya – 39

A
A+
स्वाहा॑ प्रा॒णेभ्य॒: साधि॑पतिकेभ्यः । पृ॒थि॒व्यै स्वाहा॒ ऽग्नये॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ ।
दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ ।। १ ।।
दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ।
नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ।। २ ।।
वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॒
श्रोत्रा॑य॒ स्वाहा॑ ।। ३ ।।
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शू॒नाᳪ रू॒पमन्न॑स्य॒ रसो॒ यश॒: श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ।। ४ ।।
प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः स॑ᳪस॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ उद्य॑त आश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न् ।
मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो॒ ह्रि॒यमा॑ण आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ।। ५ ।।
स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमा॑: पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुत॑: सप्त॒मे बृह॒स्पति॑रष्ट॒मे ।
मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑ दे॒वा द्वा॑द॒शे ।। ६ ।।
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धुनि॑श्च ।
सा॒स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिप॒: स्वाहा॑ ।। ७ ।।
अ॒ग्निᳪ हृद॑येना॒शनि॑ᳪ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।
श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।। ८ ।।
उ॒ग्रँल्लोहि॑तेन मि॒त्रᳪ सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान् प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्य॑ᳪ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पते॑: पुरी॒तत् ।। ९ ।।
लोम॑भ्य॒: स्वाहा॒ लोम॑भ्य॒: स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्य॒: स्वाहा॒ मेदो॑भ्य॒: स्वाहा॑ ।
मा॒ᳪसेभ्य॒: स्वाहा॑ मा॒ᳪसेभ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ ऽस्थभ्य॒: स्वाहा॒ स्थभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।। १० ।।
आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।। ११ ।।
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ।। १२ ।।
य॒माय॒ स्वाहा ऽन्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॑ ।।१३ ।।