Vajasaneyi Kanva Samhita Adhyaya 34

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 34

A
A+
“अथ चतुस्त्रिंशोऽध्यायः।
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥१॥ १
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दय॑त् ॥२॥ २
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥३॥ ३
वि॒भ॒क्तार॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥४॥
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॑ म॒रुद्भ्यो॒ वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हण॑म् ।
पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुश्च॒लूमति॑क्रुष्टाय माग॒धम् ॥५॥ ५
नृ॒त्ताय॑ सू॒तं गी॒ताय॑ शैलू॒षं धर्मा॑य सभाच॒रं न॒रिष्ठा॑यै भीम॒लम् ।
न॒र्माय॑ रे॒भ हसा॑य॒ कारि॑मान॒न्दाय॑ स्त्रीष॒खं प्र॒मदे॑ कुमारीपु॒त्रं मे॒धायै॑ रथका॒रं धैर्या॑य॒ तक्षा॑णम् ॥६॥ ६
तप॑से कौला॒लं मा॒यायै॑ क॒र्मार॑ रू॒पाय॑ मणिका॒र शु॒भे व॒प श॑र॒व्या॑या इषुका॒र हे॒त्यै ध॑नुष्का॒रम् ।
कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म् ॥७॥ ७
न॒दीभ्यः॑ पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषा॑दं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्य॑म् ।
प्र॒युग्भ्य॒ उन्म॑त्त सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑
बिदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ॥८॥ (१) ८
सं॒धये॑ जा॒रं गे॒हायो॑पप॒तिमार्त्यै॒ परि॑वित्तं॒ निरृ॑त्यै परिविविदा॒नमरा॑ध्या एदिधिषुः प॒तिं
निष्कृ॑त्यै पेशस्का॒री सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सदं॒ वर्णा॑यानु॒रुधं॒ बला॑योप॒दाम् ॥१॥ ९
उ॒त्सा॒देभ्यः॑ कु॒ब्जं प्र॒मुदे॑ वाम॒नं द्वा॒र्भ्यः स्रा॒म स्वप्ना॑या॒न्धमध॑र्माय बधि॒रं प॒वित्रा॑य भि॒षज॑म् ।
प्र॒ज्ञाना॑य नक्षत्रद॒र्शमा॑शि॒क्षायै॑ प्र॒श्निन॑मुपशि॒क्षाया॑ अभिप्र॒श्निनं॑ म॒र्यादा॑यै प्रश्नविवा॒कम् ॥२॥ १०
अर्मे॑भ्यो हस्ति॒पं ज॒वाया॑श्व॒पं पुष्ट्यै॑ गोपा॒लं वी॒र्या॑याविपा॒लं तेज॑सेऽजपा॒लमिरा॑यै की॒नाश॑म् ।
की॒लाला॑य सुराका॒रं भ॒द्राय॑ गृह॒प श्रेय॑से वित्त॒धमाध्य॑क्ष्यायानुक्ष॒त्तार॑म् ॥३॥ ११
भायै॑ दार्वा॒हारं॑ प्र॒भाया॑ अग्न्ये॒धं ब्र॒ध्नस्य॑ वि॒ष्टपा॑याभिषे॒क्तारं॒ वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ।
दे॒व॒लो॒काय॑ पेशि॒तारं॑ मनुष्यलो॒काय॑ प्रकरि॒तार॒ सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॒मव॑ ऋत्यै
ब॒धायो॑पमन्थि॒तारं॒ मेधा॑य वासःपल्पू॒लीं प्र॑का॒माय॑ रजयि॒त्रीम् ॥४॥ १२
ऋ॒तये॑ स्ते॒नहृ॑दयं॒ वैर॑हत्याय॒ पिशु॑नं॒ विवि॑क्त्यै क्ष॒त्तार॒मौप॑द्रष्ट्र्यायानुक्ष॒त्तारं॒ बाला॑यानुच॒रं भू॒म्ने प॑रिष्क॒न्दम् ।
प्रि॒याय॑ प्रियवा॒दिन॒मरि॑ष्ट्या अश्वसा॒द स्व॒र्गाय॑ लो॒काय॑ भागदु॒घं वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ॥५॥(२) १३
म॒न्यवे॑ऽयस्ता॒पं क्रोधा॑य निस॒रं योगा॑य यो॒क्तार॒ शोका॑याभिस॒र्तारं॒ क्षेमा॑य विमो॒क्तार॑मुत्कूलनि॒कूलेभ्य॑स्त्रि॒ष्ठिन॑म् ।
वपु॑षे मानस्कृ॒त शीला॑याञ्जनीका॒रीं निरृ॑त्यै कोशका॒रीं य॒माया॒सूम् ॥१॥ १४ (१९२२)
य॒माय॑ यम॒सूमथ॑र्व॒भ्योऽव॑तोका संवत्स॒राय॑ पर्या॒यिणीं॑ परिवत्स॒रायावि॑जातामिदावत्स॒राया॒तीत्व॑रीमिद्वत्स॒राया॑ति॒ष्कद्व॑रीम् ।
व॒त्स॒राय॒ विज॑र्जरा संवत्स॒राय॒ पलि॑क्नीमृ॒भुभ्यो॑ऽजिनसं॒ध सा॒ध्येभ्य॑श्चर्म॒म्नम् ॥२॥ १५
सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः॒ शौष्क॑लम् ।
पा॒राय॑ मार्गा॒रम॑वा॒राय॑ के॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लम् ।
स्व॒नेभ्यः॒ पर्ण॑कं॒ गुहा॑भ्यः॒ किरा॑त॒ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किंपूरु॒षम् ॥३॥ १६
बी॒भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यका॒रं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्यः॑ सिध्म॒लम् ।
भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृ॑द्ध्या अपग॒ल्भ स॑श॒राय॑ प्र॒च्छिद॑म् ॥४॥ १७
अ॒क्ष॒रा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्दाय॑
सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तम् । क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण
उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम् ॥५॥(३) १८
प्र॒ति॒श्रुत्का॑या अर्त॒नं घोषा॑य भ॒षमन्ता॑य बहुवा॒दिन॑मन॒न्ताय॒ मूक॒ शब्दा॑याळम्बराघा॒तम् ।
मह॑से वीणावा॒दं क्रोशा॑य तूणव॒ध्मम॑वरस्प॒राय॑ शङ्ख॒ध्मं वना॑य वन॒पम॒न्यतो॑ऽरण्याय दाव॒पम् ॥१॥ १९
न॒र्माय॑ पुश्च॒लू हसा॑य॒ कारिं॒ याद॑से शाब॒ल्यां ग्रा॑म॒ण्यं॒ गण॑कमभि॒क्रोश॑कं॒ तान्मह॑से ।
वी॒णा॒वा॒दं पा॑णि॒घ्नं तू॑णव॒ध्मं तान्नृ॒त्ताया॑न॒न्दाय॑ तल॒वम् ॥२॥ २०
अ॒ग्नये॒ पीवा॑नं पृथि॒व्यै पी॑ठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वशन॒र्तिनं॑ दि॒वे ख॑ल॒ति सूर्या॑य हर्य॒क्षम् ।
नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्ष रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम् ॥३॥ २१
अथै॒तान॒ष्टौ विरू॑पा॒ना ल॑भ॒तेऽति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑दीर्घं॒ चाति॑ह्रस्वं॒ च ।
अति॑स्थूलं॒ चाति॑कृशं॒ चाति॑कुल्वं॒ चाति॑लोमशं॒ चाशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।
मा॒ग॒धः पु॑श्च॒ली कि॑त॒वः क्ली॒बः कि॑त॒वोऽशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ॥४॥ (४) २२ (१९३०)
॥इति शुक्लयजुःकाण्वसंहितायां चतुस्त्रिंशोऽध्यायः॥३४॥”