Vajasaneyi Kanva Samhita Adhyaya 09

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 09

A
A+
अथ नवमोऽध्यायः ।
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
उ॒दा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व ॥१॥ १
क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व ।
चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२॥ २
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व ।
विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥३॥ ३
को॑ऽसि कत॒मो॑ऽसि॒ कस्या॑सि॒ को नामा॑सि ।
यस्य॑ ते॒ नामामन्म॑हि॒ यं त्वा॒ सोमे॒नाती॑तृपाम ॥४॥ ४
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥५॥ (१) ५
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥१॥ ६
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥२॥ ७
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥३॥ ८
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजां॑ जयतु॒ वाज॑साता अ॒य शत्रूं॑ जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४॥ ९ (४२१)
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ विभ॑जतु । ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणाः ॥५॥ १०
वि स्वः॒ पश्य॒व्य॒न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः॑ ।ब्रा॒ह्म॒णम॒द्य वि॑देय पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒य सु॒धातु॑दक्षिणम् ॥६॥ ११
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छ प्रदा॒तार॒मावि॑श । अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् ॥७॥ १२
आयु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । प्रा॒णो दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे। बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।
य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । वयो॑ दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥८॥ १३
को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् । कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॒ तव॑ काम स॒ता भु॑नजामहै ॥९॥(२) १४
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सू॒रिभि॑र्मघव॒न्त्सस्व॒स्त्या ।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥१॥ १५
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥२॥ १६
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥३॥ १७
सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेद सव॑नं जुषा॒णाः ।
भर॑माणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि ॥४॥ १८
याँ३ आव॑ह उश॒तो दे॑व दे॒वास्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वेऽसुं॑ घ॒र्म स्व॒राति॑ष्ठ॒तानु॑ ॥५॥ १९
व॒य हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्य॒ज्ञमुप॑याहि वि॒द्वान् ॥६॥ २०
देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञ स्वाहा॒ वाते॑ धाः ॥७॥ २१
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः॒ सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ॥८॥ (३) २२ (४३४)
माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रु हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् । नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑ ॥१॥ २३
अ॒ग्नेरनी॑कम॒प आवि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॑म् । दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑ ॥२॥ २४
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व॒न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ ।
य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत् स्वाहा॑ ॥३॥ २५
देवी॑राप ए॒ष वो॒ गर्भ॒स्त सुप्री॑त॒ सुभृ॑तं बिभृत ।
देव॑ सोमै॒ष ते॑ लो॒कः परि॑ च॒ वक्षि॒ शं च॑ वक्षि । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुण ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वाना॑ स॒मिद॑सि ॥४॥ (४) २६
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह ।
यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑त्ये॒वायं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ॥१॥ २७
यस्या॑स्ते य॒ज्ञियो॒ गर्भो॒ यस्या॒ योनि॑र्हिर॒ण्ययी॑ । अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ स्वाहा॑ ॥२॥ २८
पु॒रु॒द॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीरः॑ ।
एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॑ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ स्वाहा॑ ॥३॥ २९
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥४॥ ३०
म॒ही द्यौः॑ पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥५॥ (५) ३१
आजि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः। पुन॑रू॒र्जा निव॑र्तस्व॒ सा नः॑ स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद्र॒यिः ॥१॥ ३२
हव्ये॒ काम्य॒ इळे॒ रन्ते॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति ।
ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेषु॑ मा सु॒कृतं॑ ब्रूतात् ॥२॥ ३३
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ ।
उ॒प॒सृ॒जं ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न्रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त् स्वाहा॑ ॥३॥ ३४
अग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ दिवं॑ पृथि॒व्या अध्यारु॑हाम् । अवि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑ ॥४॥ ३५ (४४७)
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् ।
दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षद॒स्माक॒ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्शीष्ट वि॒श्वतः॑ ॥५॥ ३६
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥६॥ (६) ३७
प॒र॒मे॒ष्ठ्य॒भिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ अच्छे॑तः सवि॒ता स॒न्याम् । वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ॥१॥ ३८
इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॑तः । असु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तः ॥२॥ ३९
विष्णुः॑ शिपिवि॒ष्ट ऊ॒रा आस॑न् नो॒ विष्णु॑र्न॒रन्धि॑षः प्रो॒ह्यमा॑णः । सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नः ॥३॥ ४०
अ॒ग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने॑ । अथ॑र्वोपावह्रि॒यमा॑णो॒ विश्वे॑ दे॒वा अ॒शुषु॑ न्यु॒प्यमा॑नेषु ॥४॥ ४१
विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णुः॑ संभ्रि॒यमा॑णः । वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः ॥५॥ ४२
शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः । विश्वे॑ दे॒वाश्च॑म॒सेषू॑न्नी॒तोऽसु॒र्होमा॒योद्य॑तः ॥६॥ ४३
रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षः पी॒तः पि॒तरो॑ नाराश॒ साः सा॒द्यमा॑नः ।
सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॑ऽभ्यवह्रि॒यमा॑णः । स॑लि॒लः प्रप्लु॑तः॥७॥ ४४
ययो॒रोज॑सा स्कभि॒ता रजा॑सि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥८॥ ४५
दे॒वान् दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॑न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु ।
पि॒तॄन् पृ॑थि॒वीम॑गन्य॒ज्ञः ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत् ॥९॥(७) ४६ (४५८)
॥इति शुक्लयजुः काण्वसंहितायां नवमोऽध्यायः॥ (९)