Rigveda – Shakala Samhita – Mandala 07 Sukta 013

A
A+
३ मैत्रावरुणिर्वसिष्ठ:।वैश्वानरोऽग्नि:। त्रिष्टुप्।
प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् ।
भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नाम् ॥१॥
त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।
त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥२॥
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्य॑: प॒शून्न गो॒पा इर्य॒: परि॑ज्मा ।
वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥३॥