SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 025

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India

A
A+

पृश्निपर्णी।

१-५ चातनः। पृश्निपर्णी वनस्पतिः। अनुष्टुप्, ४ भुरिक्।

शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः ।
उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम्॥१॥
सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्यऽजायत ।
तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥२॥
अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्फा॒तिं जिही॑र्षति ।
ग॒र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥३॥
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न् जीवित॒योप॑नान्।
तांस्त्वं दे॑वि पृश्निपर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥४॥
परा॑च एना॒न् प्र णु॑द॒ कण्वा॑न् जीवित॒योप॑नान्।
तमां॑सि॒ यत्र॒ गच्छ॑न्ति॒ तत् क्र॒व्यादो॑ अजीगमम्॥५॥