Vajasaneyi Kanva Samhita Adhyaya 39

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 39

A
A+
“अथैकोनचत्वारिंशोऽध्यायः।
स्वाहा॑ प्रा॒णेभ्यः॒ साधि॑पतिकेभ्यः पृथि॒व्यै स्वाहा॒ग्नये॒ स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑
दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ । दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒द्भ्यः स्वाहा॒
वरु॑णाय॒ स्वाहा॑ । नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ॥१॥ (१) १
वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ ।
चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ ॥१॥ २
मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय ।
प॒शू॒ना रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ॥२॥ (२) ३ (२०५९)
प्र॒जाप॑तिः संभ्रि॒यमा॑णः स॒म्राट् संभृ॑तो वैश्वदे॒वः स॑ स॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ उद्य॑त आश्वि॒नः
पय॑स्यानी॒यमा॑ने पू॒षा वि॑ष्य॒न्दमा॑ने मारु॒तः क्वथ॑न् ।
मै॒त्रः शर॑सि संता॒य्यमा॑ने वाय॒व्यो॑ ह्रि॒यमा॑ण आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ॥१॥ (३) ४
स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे
च॒न्द्रमाः॑ पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुतः॑ सप्त॒मे बृ॑ह॒स्पति॑रष्ट॒मे ।
मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑ दे॒वा द्वा॑द॒शे ॥१॥(४) ५
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वान्त॑श्च॒ धुनि॑श्च । सा॒स॒ह्वा श्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ॥१॥(५) ६
अ॒ग्नि हृद॑येना॒शनि॑ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।
श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं
दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ॥१॥(६) ७
उ॒ग्रँ लोहि॑तेन मि॒त्र सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒ळेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ ।
भ॒वस्य॒ कण्ठ्य॑ रु॒द्रस्या॑न्तःपा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ॥१॥(७) ८
लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेद॑से॒ स्वाहा॒ मेद॑से॒ स्वाहा॑ ।
मा॒सेभ्यः॒ स्वाहा॑ मा॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥१॥(८) ९
आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥१॥ १०
तप॑से॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥२॥ ११
य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ।
ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑ ॥३॥(९) १२ (२०६८)
॥इति शुक्लयजुःकाण्वसंहितायां एकोनचत्वारिंशोऽध्यायः॥३॥९॥”