Rigveda – Shakala Samhita – Mandala 10 Sukta 186

A
A+
३ वातायन उलः। वायुः। गायत्री।
वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे । प्र ण॒ आयूं॑षि तारिषत् ॥१॥
उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त न॒: सखा॑ । स नो॑ जी॒वात॑वे कृधि ॥२॥
यद॒दो वा॑त ते गृ॒हे॒३ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ ॥३॥