SELECT KANDA

SELECT SUKTA OF KANDA 13

Atharvaveda Shaunaka Samhita – Kanda 13 Sukta 009

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अध्यात्मम्।

५२-५३ प्राजापत्याऽनुष्टुप्, ५४ द्विपदार्षी गायत्री।

उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् । नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५२॥
प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५३॥
भव॑द्वसुरि॒दद्व॑सुः सं॒यद्व॑सुरा॒यद्व॑सु॒रिति॒ त्वोपा॑स्महे व॒यम्॥५४॥
नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥५५॥
अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥५६॥