SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 002

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

रोगोपशमनम्।

अथर्वा। पर्जन्यः(१,४ पृथिवी, ३ इन्द्रः,(चन्द्रमाश्च))। अनुष्टुप्, ३ त्रिपदा विराण्नाम गायत्री।
वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भू॑रिधायसम्।
वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम्॥१॥
ज्याऽके॒ परि॑ णो न॒माश्मा॑नं त॒न्वं कृधि ।
वी॒डुर्वरी॒योऽरा॑ती॒रप॒ द्वेषां॒स्याऽकृ॑धि ॥२॥
वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्।
शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥३॥
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्।
ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत्॥४॥