Vajasaneyi Kanva Samhita Adhyaya 15

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 15

A
A+
“अथ पञ्चदशोऽध्यायः
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वं योनि॒मासी॑द साधु॒या ।
उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाश्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१॥ १
कु॒ला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः ।
अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गाया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥२॥ २ (८१६)
स्वै॒र्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वाना॑ सु॒म्ने बृ॑ह॒ते रणा॑य ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा॒ संवि॑शस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥३॥ ३
पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भिगृ॑णन्तु दे॒वाः ।
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥४॥४॥
अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम् ।
ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑ ऋ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । ग्रै॒ष्मा॑ ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५॥ (१) ५
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्देवैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः ।
अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१॥ ६
प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि । चक्षु॑र्म उ॒र्व्या विभा॑हि॒ श्रोत्रं॑ मे श्लोकय ॥२॥ ७
अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व॒ चतु॑ष्पात् पाहि । दि॒वो वृष्टि॒मेर॑य ॥३॥(२) ८
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मयं॑दं॒ छन्दः॑ ।
वि॒ष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दः॑ ॥१॥ ९
ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्दः॑ ।
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑ ॥२॥ १० (८२४)
सि॒हो वय॑श्छ॒दिश्छन्दः॑ पष्ठ॒वाड्वयो॑ बृह॒ती छन्दः॑ ।
उ॒क्षा वयः॑ क॒कुप्छन्दः॑ ऋष॒भो वयः॑ स॒तोबृ॑हती॒ छन्दः॑ ॥३॥ ११
अ॒न॒ड्वान्वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दः॑ ।
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट् छन्दः॑ ॥४॥ १२
पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिक् छन्दः॑ ।
तु॒र्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्दो लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥५॥ (३) १३
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ विबा॑धसे ॥१॥ १४
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम् ।
अ॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृहा॒न्तरि॑क्षं॒ मा हि॑सीः ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
वा॒युष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥२॥ १५
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राळ॑सि॒ दक्षि॑णा॒ दिक् स॒म्राळ॑सि प्र॒तीची॒दिक्
स्व॒राळ॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑का ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
वार्षि॑का ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।
इ॒षश्चो॒र्जश्च॑ शार॒दा ऋ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒प॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
शा॒र॒दा ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥३॥ (४) १६
आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि ।
चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वा॒त्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥१॥ १७ (८३१)
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ अस्री॒वय॒श्छन्दः॑ । प॒ङ्क्तिश्छन्द॑ उ॒ष्णिक् छन्दः॑ ॥२॥ १८
बृ॒ह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गा॑य॒त्री छन्दः॑ । त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ ॥३॥ १९
पृ॒थि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौ॒श्छन्दः॒ समा॒श्छन्दः॑ ।
नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दः॑ ॥४॥ २०
मन॒श्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दः॑ । अ॒जाछन्दोऽश्व॒श्छन्दः॑ ॥५॥ २१
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॑ । वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ ।
आ॒दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒वता॑ ।
इन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥६॥ (५) २२
मू॒र्धासि॒ राड् ध्रु॒वासि॑ ध॒रुणा॑ ध॒र्त्र्य॑सि॒ धर॑णी । आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ॥१॥ २३
यन्त्री॒ राड् य॒न्त्र्य॑सि॒ यम॑नी ध्रु॒वासि॒ धरि॑त्री । इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा ।
लो॒कं पृ॑ण ता अ॒स्येद्रं॒ विश्वाः॑ ॥२॥(६) २४
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒शः प्रतू॑र्तिरष्टाद॒शः ।
तपो॑ नवद॒शोऽभीव॒र्तः स॑वि॒शो वर्चो॑ द्वावि॒शः सं॒भर॑णस्त्रयोवि॒शो योनि॑श्चतुर्वि॒शः ॥१॥ २५
गर्भाः॑ पञ्चवि॒शः ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒शः ।
नाकः॑ षट्त्रि॒शो वि॑व॒र्तो॑ऽष्टाचत्वारि॒शो ध॒र्त्रं च॑तुष्टो॒मः ॥२॥ (७) २६
अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोमः॑ ।
इन्द्र॑स्य भा॒गो॑सि॒ विष्णो॒राधि॑पत्यं क्ष॒त्र स्पृ॒तं प॑ञ्चद॒श स्तोमः॑ ॥१॥ २७
नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ स्पृ॒त स॑प्तद॒श स्तोमः॑ ।
मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒त ए॑कवि॒श स्तोमः॑ ॥२॥ २८
वसू॑नां भा॒गो॑ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒श स्तोमः॑ ।
आ॒दि॒त्यानां॑ भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चवि॒श स्तोमः॑ ॥३॥ २९
अदि॑तेर्भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमः॑ ।
दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्य स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोमः॑ ॥४॥ ३० (८४४)
यवा॑नां भा॒गो॒ऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒श स्तोमः॑ ।
ऋ॒भू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒त स्पृ॒तं त्र॑यस्त्रि॒श स्तोमः॑ ।
सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिका ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
है॑मन्तिका ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५॥ (८) ३१
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒
ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् ।
प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्स॒प्तभि॑रस्तुवत
सप्त ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत् ॥१॥ ३२
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत
ऋ॒तवो॑ऽसृज्यन्तार्त॒वा अधि॑पतय आसन् ।
त्र॒यो॒द॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत्पञ्चद॒शभि॑रस्तुवत
क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत् ॥२॥ ३३
स॒प्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत
शूद्रा॒र्या अ॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ताम् ।
एक॑विशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् ।
त्रयो॑विशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासीत् ॥३॥ ३४
पञ्च॑विशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तवि॑शत्यास्तुवत॒
द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॑य॒स्त ए॒वाधि॑पतय आसन् ।
नव॑विशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिशतास्तुवत
प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसन् ।
त्रय॑स्त्रिशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ।
लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥४॥ (९) ३५ (८४९)
॥इति शुक्लयजुः काण्वसंहितायां पञ्चदशोऽध्यायः॥ (१५)”