Vajasaneyi Kanva Samhita Adhyaya 05

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 05

A
A+
“अथ पञ्चमोऽध्यायः ।
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा। अति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒
विष्ण॑वे त्वा॒ग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ॥१॥ १
अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थः । उ॒र्वश्य॑स्या॒युर॑सि पु॑रू॒रवा॑ असि ।
गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२॥ २
भव॑तं नः॒ सम॑नसौ॒ सचे॑तसाअरे॒पसौ॑ ।
मा य॒ज्ञ हिसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥३॥ ३
अ॒ग्ना अ॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ ।
स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्य सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ॥४॥(१) ४
आप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि। तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्मनोजि॑ष्ठाय ॥१॥ ५
अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजः॑ । अन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यम्॥२॥ ६
अञ्ज॑सा स॒त्यमुप॑गेष सुवि॒ते मा॑ धाः । अग्ने॑ व्रतपा॒स्त्वे व्र॑तपाः ॥३॥ ७
या तव॑ त॒नूरि॒य सा मयि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ ।
स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥४॥ ८ (२४३)
अ॒शुर॑शुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ ।
आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व ॥५॥ ९
आप्या॑यया॒स्मान् सखी॑न्त्स॒न्या मे॒धया॑ । स्व॒स्ति ते॑ देव सोम सु॒त्यामु॒दृच॑मशीय ॥६॥ १०
एष्टा॒ रायः॒ प्रेषे भगा॑य । ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ दि॒वे नमः॑ पृथि॒व्यै ॥७॥ ११
या ते॑ अग्ने यःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ ।
या ते॑ अग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ ।
या ते॑ अग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ ॥८॥ (२) १२
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मेऽसि । अव॑तान्मा व्यथि॒तमव॑तान्मा नाथि॒तात् ॥१॥ १३
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यो॒ स्यां पृ॑थि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
अनु॑ त्वा दे॒ववी॑तये सि॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व
सि॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥२॥ (३) १४
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु ।
मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑तु ॥१॥ १५
इ॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि ।
सि॒ह्य॑सि॒ स्वाहा॑ सि॒ह्य॑स्यादित्य॒वनिः॒ स्वाहा॑ ॥२॥ १६
सि॒ह्य॑सि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सि॒ह्य॑सि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒ स्वाहा॑ ।
सि॒ह्य॒स्याव॑ह दे॒वान्यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ॥३॥ १७
ध्रु॒वो॑ऽसि पृथि॒वीं दृ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृह ।
अ॒च्यु॒त॒क्षिद॑सि॒ दिवं॑ दृहा॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि ॥४॥ (४) १८
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ ॥१॥ १९ (२५४)
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ळहमस्य पासु॒रे स्वाहा॑ ॥२॥ २०
इरा॑वती धेनु॒मती॒ हि भू॒त सू॑यव॒सिनी॒ मन॑वे दश॒स्या ।
व्य॑स्कभ्ना॒ रोद॑सी विष्ण ए॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥३॥ २१
दे॒व॒श्रुतौ॑ दे॒वेष्वाघो॑षतम् । प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् ॥४॥ २२
स्वं गो॒ष्ठमाव॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्टम् ।
अत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ॥५॥ २३
विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि ।
यो अस्क॑भाय॒दुत्त॑र स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥६॥ २४
दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् ।
उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ॥७॥ २५
प्र तद्विष्णु॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥८॥ २६
विष्णो॑ र॒राट॑मसि विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि विष्णो॑र्ध्रु॒वो॑ऽसि ।
वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥९॥ (५) २७
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।
बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।रक्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वीम् ॥१॥ २८
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यन्नो॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खान॑ ।
इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ सजा॒तो यमस॑जातो निच॒खानोत्कृत्यां कि॑रामि ॥२॥ २९
स्व॒राळ॑सि सपत्न॒हा स॑त्र॒राळ॑स्यभिमाति॒हा । ज॒न॒राळ॑सि रक्षो॒हा स॑र्व॒राळ॑स्यमित्र॒हा ॥३॥ ३०
र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान्र॑क्षो॒हणो॑ वलग॒हनोऽव॑नयामि वैष्ण॒वान् ।
र॑क्षो॒हणो॑ वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् ॥४॥ ३१
र॒क्षो॒हणौ॑ वलग॒हना॒ उप॑दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी ।
वै॒ष्ण॒वम॑सि वैष्ण॒वा स्थ॑ ॥५॥ (६) ३२ (२६७)
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑॥१॥ ३३
शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ।
उद्दिव॑स्तभा॒नान्तरि॑क्षं पृण॒ दृह॑स्व पृथि॒व्याम् ॥२॥ ३४
द्यु॒ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि ॥३॥ ३५
ब्रह्म॑ दृ ह क्ष॒त्रं दृहायु॑र्दृह प्र॒जां दृ॑ह । ध्रु॒वासि॑ ध्रु॒वो॒ऽस्मिन्यज॑मान आ॒यत॑ने भूयात् ।
घृ॒तेन॑ द्यावापृथिवी॒ पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छाया॑ ॥४॥ ३६
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥५॥ ३७
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो॑ऽसि । ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ॥६॥ (७) ३८
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः ॥१॥ ३९
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिः । अ॒व॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑॥२॥ ४०
ऋ॒तधा॑मासि॒ स्व॑र्ज्योतिः समु॒द्रो॑ऽसि वि॒श्वव्य॑चाः । अ॒जो॒ऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यः॑ ॥३॥ ४१
स॒म्राळ॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः । नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो॑ऽसि हव्य॒सूद॑नः ॥४॥ ४२
स॒मू॒ह्यो॑ऽसि वि॒श्ववे॑दा ऊनातिरि॒क्तस्य॑ प्रति॒ष्ठा।
अग्न॑यः सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना रौद्रे॒णानी॑केन।
पा॒त मा॑ग्नयः पिपृ॒तमा॑ग्नयो॒ नमो॑ वोऽस्तु॒ मा मा॑ हिसिष्ट ॥५॥(८) ४३
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ स॒मित् । त्व सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
उ॒रु य॒न्तासि॒ वरू॑थ॒स्वाहा॑ । जु॒षा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ॥१॥ ४४
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥२॥ ४५
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साता अ॒यशत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥३॥ ४६
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥४॥ ४७
देव॑ सवितरे॒ष ते॒ सोम॒स्त र॑क्षस्व॒ मा त्वा॑ दभन् ।
ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ उपा॑गाः॥५॥ ४८ (२८३)
इ॒दम॒हं म॑नु॒ष्या॑न्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये । अग्ने॑ व्रतपा॒स्त्वे व्र॑तपाः ॥६॥ ४९
या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ या मम॑ त॒नूस्त्वय्यभू॑दिय॒ सा मयि॑ ।
य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒स्तानु॒ तप॒स्तप॑स्पतिः ॥७॥ (९) ५०
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥१॥ ५१
अत्य॒न्याँ३ अगां॒ नान्याँ३ उपा॑गाम् । अ॒र्वाक्त्वा॒ परे॑भ्यः प॒रोऽव॑रेभ्यः ॥२॥ ५२
तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ । दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ॥३॥ ५३
ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । दिवं॒ मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑सीः पृथि॒व्या संभ॑व ॥४॥ ५४
अ॒य हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ।
अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ विरो॑ह स॒हस्र॑वल्शा॒ वि व॒य रु॑हेम ॥५॥ (१०) ५५ (२९०)
॥इति शुक्लयजुः काण्वसंहितायां पञ्चमोऽध्यायः॥ ५॥