Vajasaneyi Kanva Samhita Adhyaya 11

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 11

A
A+
“अथ द्वितीयो दशकः॥२॥
अथ प्रथमोऽध्यायः (अथैकादशोऽध्यायः)
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑
य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ ।
वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो
वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ ।
सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥॥
ये दे॒वा अ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिण॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॑ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तर॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥२॥ २
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ॥३॥ ३
उ॒पा॒शोर्वी॒र्ये॑ण जुहोमि ह॒त रक्षः॒ स्वाहा॑ । रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षो॒ऽमुष्य॑ त्वा व॒धाया॒मुम॑वधिष्म ।
जुषाणोऽध्वाज्यस्य वेतु स्वाहा ॥४॥ (१) ४
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्व॒श्चिता॑नाः ।
याभि॑र्मि॒त्रावरु॑णा अ॒भ्यषि॑ञ्च॒न्याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥१॥ ५
वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ।
वृ॒ष॒से॒नो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥२॥ ६ (५०७)
अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
ओज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
आपः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
अ॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ।
अ॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ।
सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
सूर्य॑त्वच स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वच स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
व्र॒ज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
मांदा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मांदा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
ज॒न॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
वि॒श्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
शैष्ठा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शैष्ठा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ।
आपः॒ स्वारा॑ज्ञी स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ॥३॥ ७
सं मधु॑मती॒र्मधु॑मतीभिः पृच्यंतां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒नाः ।
अना॑धृष्टाः सीदत स॒हौज॑सा॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ॥४॥ (२) ८
स॒वि॒ता त्वा॑ प्रस॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ सोमो॒ वन॒स्पती॑नाम् ।
बृह॒स्पति॑र्वा॒च इन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॑शू॒नां मि॒त्रः स॒त्याय॒ वरु॑णो॒ धर्म॑पतीनाम् ॥१॥ ९
इ॒मं दे॑वा असप॒त्न सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय।
इ॒मम॒मुम॒मुष्य॑ पु॒त्रम॒मुष्याः॑ पु॒त्रम॒स्यै वि॒शे ॥२॥ १०
ए॒ष वः॑ कुरवो॒ राजै॒ष वः॑ पञ्चाला॒ राजा॑ । सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑ ॥३॥ (३) ११
सोम॑स्य॒ त्विषि॑रस्य॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ ।
पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ ॥१॥ १२
इंद्रा॑य॒ स्वाहाशा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑र्य॒म्णे स्वाहा॑ ।
स॒वि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ ।
अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्वः॑ ॥२॥ १३
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ ए॒ता अना॑धृष्टा अप॒स्यो॒ वसा॑नाः ।
प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पा शिशु॑र्मा॒तृत॑मास्वं॒तः ॥३॥ १४
क्ष॒त्रस्योल्व॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑रसि ।
इन्द्र॑स्य॒ वात्र॑घ्नमसि॒ त्वया॒यं वृ॒त्रं व॑ध्यान्मि॒त्रस्या॑सि॒ वरु॑णस्यासि ॥४॥ १५
रु॒जासि॑ द्रु॒वासि॑ क्षु॒पासि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॑ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ॥५॥ १६
आ॒विर्म॑र्या॒ आवि॑त्तो अ॒ग्निर्गृ॒हप॑ति॒रावि॑त्त॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑त्तः पू॒षा वि॒श्ववे॑दा॒ आवि॑त्तौ मि॒त्रावरु॑णौ धृ॒तव्र॑तौ ।
आवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वशं॑भू॒ आवि॒त्तादि॑तिरु॒रुश॑र्मा ॥६॥ (४) १७ (५१८)
अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु । र॒थ॒न्त॒र साम॑ त्रि॒वृत्स्तोमो॑ वस॒न्तऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ॥१॥ १८
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑वतु । बृ॒हत्साम॑ पञ्चद॒श स्तोमो॑ ग्री॒ष्मऋ॒तुः क्ष॒त्रं द्रवि॑णम् ॥२॥ १९
प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु । वै॒रू॒प साम॑ सप्तद॒श स्तोमो॑ व॒र्षा ऋ॒तुर्विड् द्रवि॑णम् ॥३२॥०॥
उदी॑ची॒मारो॑हानु॒ष्टुप् त्वा॑वतु । वै॒रा॒ज सामै॑कवि॒श स्तोमः॑ श॒रदृ॒तुः फलं॒ द्रवि॑णम् ॥४॥ २१
ऊ॒र्ध्वामारो॑ह प॒ङ्क्तिस्त्वा॑वतु । शा॒क्व॒र॒रै॒व॒ते साम॑नी त्रिणवत्रयस्त्रि॒शौ स्तोमौ॑ हेमन्तशिशि॒रा ऋ॒तू वर्चो॒ द्रवि॑णम् ।
प्रत्य॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥५॥ २२
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ॥६॥२३॥
हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भा इन्द्रा॒ उदि॑तः॒ सूर्य॑श्च ।
आरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च । मि॒त्रो॑ऽसि॒ वरु॑णोऽसि ॥७॥ (५) २४
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । इन्द्र॑स्येंद्रि॒येण॑ म॒रुता॒मोज॑सा क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून्पा॑हि ॥१॥ २५
इ॒मं दे॑वा असप॒त्न सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्याय ।
इ॒मम॒मुम॒मुष्य॑ पु॒त्रम॒मुष्याः॑ पु॒त्रमस्यै वि॒शे ॥२॥ २६
ए॒ष वः॑ कुरवो॒ राजै॒ष वः॑ पञ्चाला॒ राजा॒ । सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑ ॥३॥ २७
प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः। ता आव॑वृत्रन्नध॒रागुद॒क्ता अहिं॑ बु॒ध्न्य॒मनु॒ रीय॑माणाः ।
विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णोः॑ क्रा॒न्तम॑सि ॥४॥ २८
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥५॥ २९
रुद्र॒ यत्ते॒ क्रवि॒ परं॒ नाम॒ । तस्मै॑ हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ॥६॥ (६) ३०
इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि ।
अव्य॑थायै त्वा स्व॒धायै॒ त्वारि॑ष्टः॒ फल्गु॑नः । म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ॥१॥ ३१
मा त॑ इंद्र ते व॒यं तु॑राषा॒ळयु॑क्तासो अब्र॒ह्मता॒ विद॑साम ।
तिष्ठा॒ रथ॒मधि॒ यद्व॑ज्रह॒स्ता र॒श्मीन्दे॑व युवसे॒ स्वश्वा॑न् ॥२॥ ३२ (५३३)
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा॑ । इन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ ।
पृथि॑वि मात॒र्मा मा॑ हिसी॒र्मो अ॒हं त्वाम् ॥३॥ ३३
ह॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥४॥ ३४
इय॑द॒स्यायु॑र॒स्यायु॑र्मे देहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॑ मे देहि ।
ऊर्ग॒स्यूर्जं॒ मयि॑ धे॒हीन्द्र॑स्य वां बा॒हू वी॑र्य॒कृता॑ उ॒पाव॑हरामि ॥५॥ (७) ३५
स्यो॒नासि॑ सु॒षदा॑सि क्ष॒त्रस्य॒ योनि॑रसि ।
स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ॥१॥ ३६
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒स्वा । साम्रा॑ज्याय सु॒क्रतुः॑ ॥२॥ ३७
अ॒भि॒भूर॒स्यया॑नामे॒तास्ते॒ पञ्च॒ दिशः॑ कल्पन्ताम् । ब्रह्म॒स्त्वं ब्रह्मा॑सि ॥३॥ ३८
स॒वि॒तासि॑ स॒त्यप्र॑सवो॒ वरु॑णोऽसि स॒त्यौजाः॑ । इन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो॑ऽसि सु॒शेवः॑ ॥४॥ ३९
प्रियं॑कर॒ श्रेय॑स्कर॒ भूय॑स्कर । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ॥५॥ ४०
अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णो अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पतिः॑ । आज्य॑स्य ह॒विषो॑ वेतु॒ स्वाहा॑ ।
स्वाहा॑कृताः॒ सूर्य॑स्य र॒श्मिभि॑र्यतध्व सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ॥६॥ (८) ४१
स॒वि॒त्राप्र॑सवि॒त्रा सर॑स्वत्यावा॒चा ॥ त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मै ॥१॥ ४२
बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॑ । विष्णु॑ना दे॒वत॑या दश॒म्येमं॑ य॒ज्ञं विष्णु॑माप्नवानि ॥२॥ (९) ४३
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑स्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥१॥ ४४
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ न ज॒ग्मुः ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥२॥ ४५
यु॒व सु॒राम॑मश्विना॒ नमु॑चा आसु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥३॥ ४६ (५४७)
पु॒त्रमि॑व पि॒तरा॑ अ॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्द॒सना॑भिः ।
यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥४॥ (१०) ४७ (५४८)
॥इति शुक्लयजुः काण्वसंहितायां एकादशोऽध्यायः॥ (११)”