Rigveda – Shakala Samhita – Mandala 04 Sukta 029

A
A+
५ वामदेवो गौतमः। इन्द्रः। त्रिष्टुप्।
आ न॑: स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः ।
ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥१॥
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान् हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् ।
स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥२॥
श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ ।
उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न् कर॑न्न॒ इन्द्र॑: सुती॒र्थाभ॑यं च ॥३॥
अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् ।
उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३शून् त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥४॥
त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्त॑: ।
भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥५॥