Rigveda – Shakala Samhita – Mandala 03 Sukta 047

A
A+
५ गाथिनो विश्वामित्रः। इन्द्रः। त्रिष्टुप्।
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिव॑: सु॒ताना॑म् ॥१॥
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥२॥
उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभि॒: सखि॑भिः सु॒तं न॑: ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न् वृ॒त्रमद॑धु॒स्तुभ्य॒मोज॑: ॥३॥
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न् ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒: पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भि॑: ॥४॥
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥५॥