Rigveda – Shakala Samhita – Mandala 01 Sukta 069

A
A+
१० पराशरः शाक्त्यः। अग्निः। द्विपदा विराट्।
शु॒क्रः शु॑शु॒क्वाँ, उ॒षो न जा॒रः प॒प्रा स॑मी॒ची, दि॒वो न ज्योति॑: ॥१॥
परि॒ प्रजा॑त॒:, क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑, पि॒ता पु॒त्रः सन् ॥१२॥
वे॒धा अदृ॑प्तो, अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒, स्वाद्मा॑ पितू॒नाम् ॥३॥
जने॒ न शेव॑, आ॒हूर्य॒: सन् मध्ये॒ निष॑त्तो, र॒ण्वो दु॑रो॒णे ॥२४॥
पु॒त्रो न जा॒तो, र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥५॥
विशो॒ यदह्वे॒, नृभि॒: सनी॑ळा अ॒ग्निर्दे॑व॒त्वा, विश्वा॑न्यश्याः ॥३॥६॥
नकि॑ष्ट ए॒ता, व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः, श्रु॒ष्टिं च॒कर्थ॑ ॥७॥
तत् तु ते॒ दंसो॒, यदह॑न्त्समा॒नैर्नृभि॒र्यद् यु॒क्तो, वि॒वे रपां॑सि ॥४॥८॥
उ॒षो न जा॒रो, वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥९॥
त्मना॒ वह॑न्तो॒ दुरो॒ व्यृ॑ण्व॒न् नव॑न्त॒ विश्वे॒ स्व १ र्दृशी॑के ॥५॥१०॥