Rigveda – Shakala Samhita – Mandala 01 Sukta 066

A
A+
१० पराशरः शाक्त्यः। अग्निः। द्विपदा विराट्।
र॒यिर्न चि॒त्रा, सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो, नित्यो॒ न सू॒नुः १
तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः, शुचि॑र्वि॒भावा॑ ॥१॥ २
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो, जेता॒ जना॑नाम् ३
ऋषि॒र्न स्तुभ्वा॑, वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो, वयो॑ दधाति ॥२॥ ४
दु॒रोक॑शोचि॒:, क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ५
चि॒त्रो यदभ्रा॑ट्, छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी, त्वे॒षः स॒मत्सु॑ ॥३॥ ६
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्, त्वे॒षप्र॑तीका ७
य॒मो ह॑ जा॒तो, य॒मो जनि॑त्वं जा॒रः क॒नीनां॒, पति॒र्जनी॑नाम् ॥४॥ ८
तं व॑श्च॒राथा॑, व॒यं व॑स॒त्यास्तं॒ न गावो॒, नक्ष॑न्त इ॒द्धम् ९
सिन्धु॒र्न क्षोद॒:, प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒:, स्व १ र्दृशी॑के ॥५॥ १०