Rigveda – Shakala Samhita – Mandala 04 Sukta 015

A
A+
१० वामदेवो गौतमः। अग्निः, ७-८ सोमकः साहदेव्यः, ९-१० अश्विनौ। गायत्री।
अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन् परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञिय॑: ॥१॥
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२॥
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे॑ ॥३॥
अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥४॥
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑: । ति॒ग्मज॑म्भस्य मी॒ळहुष॑: ॥५॥
तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥६॥
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रम् ॥७॥
उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात् सा॑हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥८॥
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९॥
तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् । दी॒र्घायु॑षं कृणोतन ॥१०॥