Rigveda – Shakala Samhita – Mandala 03 Sukta 044

A
A+
५ गाथिनो विश्वामित्रः। इन्द्रः। बृहती।
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥१॥
ह॒र्यन्नु॒षस॑मर्चय॒: सूर्यं॑ ह॒र्यन्न॑रोचयः ।
वि॒द्वाँश्चि॑कि॒त्वान् ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रिय॑: ॥२॥
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् ।
अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥३॥
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् ।
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥४॥
इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् ।
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद् गा हरि॑भिराजत ॥५॥