Rigveda – Shakala Samhita – Mandala 02 Sukta 011

A
A+

२१ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। इन्द्रः। विराट् स्थाना, २१ त्रिष्टुप्।
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒: स्याम॑ ते दा॒वने॒ वसू॑नाम् ।
इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒: सिन्ध॑वो॒ न क्षर॑न्तः ॥१॥
सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्व॒: परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
अम॑र्त्यं चिद् दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥२॥
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन् त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च ।
तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥३॥
शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।
शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒: सूर्ये॑ण सह्याः ॥४॥
गुहा॑ हि॒तं गुह्यं॑ गू॒ळहम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् ।
उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥५॥
स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।
स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥६॥
हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् ।
वि स॑म॒ना भूमि॑रप्रथि॒ष्टाऽरं॑स्त॒ पर्व॑तश्चित् सरि॒ष्यन् ॥७॥
नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न् त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।
दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न् नि ॥८॥
इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।
अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥९॥
अरो॑रवी॒द् वृष्णो॑ अस्य॒ वज्रो ऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।
नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत् पपि॒वान् त्सु॒तस्य॑ ॥१०॥
पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिन॑: सु॒तास॑: ।
पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥११॥
त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः ।
अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥१२॥
स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः ।
शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒ऽस्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥१३॥
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।
स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यव॑: पा॒न्त्यग्र॑णीतिम् ॥१४॥
व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत् सोमं॑ पाहि द्र॒ह्यदि॑न्द्र ।
अ॒स्मान् त्सु पृ॒त्स्वा त॑रु॒त्राऽव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥१५॥
बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।
स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥१६॥
उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र ।
प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥१७॥
धि॒ष्वा शव॑: शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द् दानु॑मौर्णवा॒भम् ।
अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥१८॥
सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वा॒: स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।
अ॒स्मभ्यं॒ तत् त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥१९॥
अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।
अव॑र्तय॒त् सूर्यो॒ न च॒क्रं भि॒नद् व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥२०॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: ॥