Rigveda – Shakala Samhita – Mandala 05 Sukta 054

A
A+
१५ श्यावाश्व आत्रेयः। मरुतः। जगती, १४ त्रिष्टुप् ।
प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।
घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥१॥
प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युज॒: परि॑ज्रयः ।
सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥२॥
वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुत॑: पर्वत॒च्युत॑: ।
अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृत॑: स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥३॥
व्य१क्तून् रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१न्तरि॑क्षं॒ वि रजां॑सि धूतयः ।
वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥४॥
तद् वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् ।
एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥५॥
अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।
अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥६॥
न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।
नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥७॥
नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुत॑: कब॒न्धिन॑: ।
पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न् व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥८॥
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्य॑: प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्य॑: ।
प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्त॒: पर्व॑ता जी॒रदा॑नवः ॥९॥
यन्म॑रुतः सभरसः स्वर्णर॒: सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।
न वोऽश्वा॑: श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥१०॥
अंसे॑षु व ऋ॒ष्टय॑: प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभ॑: ।
अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्यो॒: शिप्रा॑: शी॒र्षसु॒ वित॑ता हिर॒ण्ययी॑: ॥११॥
तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त् पिप्प॑लं मरुतो॒ वि धू॑नुथ ।
सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यव॑: ॥१२॥
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३ वय॑स्वतः ।
न यो युच्छ॑ति ति॒ष्यो॒३ यथा॑ दि॒वो॒३ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥१३॥
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् ।
यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥१४॥
तद् वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१र्ण त॒तना॑म॒ नॄँर॒भि ।
इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमा॑: ॥१५॥