Rigveda – Shakala Samhita – Mandala 05 Sukta 053

A
A+
१६ श्यावाश्व आत्रेयः। मरुतः। १, ५, १०-११, १५ ककुप्, २ बृहती, ३ अनुष्टुप्, ४ पुर उष्णिक्, ६-७, ९, १३-१४, १६ सतोबृहती, ८, १२ गायत्री।
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।
यद् यु॑यु॒ज्रे कि॑ला॒स्य॑: ॥१॥
ऐतान् रथे॑षु त॒स्थुष॒: कः शु॑श्राव क॒था य॑युः ।
कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टय॑: स॒ह ॥२॥
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।
नरो॒ मर्या॑ अरे॒पस॑ इ॒मान् पश्य॒न्निति॑ ष्टुहि ॥३॥
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।
श्रा॒या रथे॑षु॒ धन्व॑सु ॥४॥
यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।
वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥५॥
आ यं नर॑: सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।
वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टय॑: ॥६॥
त॒तृ॒दा॒नाः सिन्ध॑व॒: क्षोद॑सा॒ रज॒: प्र स॑स्रुर्धे॒नवो॑ यथा ।
स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद् वर्त॑न्त ए॒न्य॑: ॥७॥
आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।
माव॑ स्थात परा॒वत॑: ॥८॥
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒: सिन्धु॒र्नि री॑रमत् ।
मा व॒: परि॑ ष्ठात् स॒रयु॑: पुरी॒षिण्य॒स्मे इत् सु॒म्नम॑स्तु वः ॥९॥
तं व॒: शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
अनु॒ प्र य॑न्ति वृ॒ष्टय॑: ॥१०॥॥
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑: ।
अनु॑ क्रामेम धी॒तिभि॑: ॥११॥॥
कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुत॑: ॥१२॥
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।
अ॒स्मभ्यं॒ तद् ध॑त्तन॒ यद् व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥१३॥
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।
वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥१४॥
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒: स मर्त्य॑: । यं त्राय॑ध्वे॒ स्याम॒ ते ॥१५॥
स्तु॒हि भो॒जान् त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न् गावो॒ न यव॑से ।
य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिन॑: ॥१६॥