Rigveda – Shakala Samhita – Mandala 04 Sukta 028

A
A+
५ वामदेवो गौतमः। इन्द्रः, इन्द्रासोमौ वा। त्रिष्टुप्।
त्वा यु॒जा तव॒ तत् सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।
अह॒न्नहि॒मरि॑णात् स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥१॥
त्वा यु॒जा नि खि॑द॒त् सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो ।
अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥२॥
अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।
दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥३॥
विश्व॑स्मात् सीमध॒माँ इ॑न्द्र॒ दस्यू॒न् विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।
अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥४॥
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथु॒: क्षाश्चि॑त् ततृदा॒ना ॥५॥