Rigveda – Shakala Samhita – Mandala 02 Sukta 037

A
A+

६ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। ऋतुदेवताः- १-४ द्रविणोदा ऋतवश्च, ५ अश्विनौ ऋतवश्च, ६ अग्निः ऋतुश्च। जगती।
मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सो ऽध्व॑र्यव॒: स पू॒र्णां व॑ष्ट्या॒सिच॑म् ।
तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात् सोमं॑ द्रविणोद॒: पिब॑ ऋ॒तुभि॑: ॥१॥
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।
अ॒ध्व॒र्युभि॒: प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात् सोमं॑ द्रविणोद॒: पिब॑ ऋ॒तुभि॑: ॥२॥
मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒से ऽरि॑षण्यन् वीळयस्वा वनस्पते ।
आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात् सोमं॑ द्रविणोद॒: पिब॑ ऋ॒तुभि॑: ॥३॥
अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम् ।
तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥४॥
अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम् ।
पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥५॥
जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् ।
विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन् दे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥६॥