Rigveda – Shakala Samhita – Mandala 06 Sukta 039

A
A+
५ बार्हस्पत्यो भरद्वाज: । इन्द्र: । त्रिष्टुप् ।
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्व॑: ।
अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥१॥
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिॠत॒युग्यु॑जा॒नः ।
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्र॑: ॥२॥
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१क्तून्दो॒षा वस्तो॑: श॒रद॒ इन्दु॑रिन्द्र ।
इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥३॥
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३ऽयं वा॑सय॒द्व्यृ१तेन॑ पू॒र्वीः ।
अ॒यमी॑यत ऋत॒युग्भि॒रश्वै॑: स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥४॥
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निष॑: पिन्व वसु॒देया॑य पू॒र्वीः ।
अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥५॥