Rigveda – Shakala Samhita – Mandala 05 Sukta 057

A
A+
८ श्यावाश्व आत्रेयः। मरुतः। जगती, ७-८ त्रिष्टुप्।
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।
इ॒यं वो॑ अ॒स्मत् प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥१॥
वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिण॑: सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिण॑: ।
स्वश्वा॑: स्थ सु॒रथा॑: पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥२॥
धू॒नु॒थ द्यां पर्व॑तान् दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।
को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्रा॒: पृष॑ती॒रयु॑ग्ध्वम् ॥३॥
वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।
पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पस॒: प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रव॑: ॥४॥
पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्त॑: सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।
सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥५॥
ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् ।
नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ व॒: श्रीरधि॑ त॒नूषु॑ पिपिशे ॥६॥
गोम॒दश्वा॑व॒द् रथ॑वत् सु॒वीरं॑ च॒न्द्रव॒द् राधो॑ मरुतो ददा नः ।
प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥७॥
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुत॒: कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८॥