Rigveda – Shakala Samhita – Mandala 05 Sukta 027

A
A+
६ त्रैवृष्णस्त्र्यरुणः, पौरुकुत्सस्रसदस्युः भारतोऽश्वमेधश्च राजानः, (अत्रिर्भौम इति केचित्)। अग्निः ६ इन्द्राग्नी।त्रिष्टुप्, ४-६ अनुष्टुप्।
अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोन॑: ।
त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभि॑: स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥१॥
यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।
वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥२॥
ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।
यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥३॥
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।
दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥४॥
यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षण॑: ।
अश्व॑मेधस्य॒ दाना॒: सोमा॑ इव॒ त्र्या॑शिरः ॥५॥
इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् ।
क्ष॒त्रं धा॑रयतं बृ॒हद् दि॒वि सूर्य॑मिवा॒जर॑म् ॥६॥