SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 033

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

दर्भः।

१-५ भृगुः। दर्भः। १ जगती, २, ५ त्रिष्टुप्, ३ आर्षी पङ्क्तिः, ४ आस्तारपङ्क्तिः।
स॒ह॒स्रा॒र्घः श॒तका॑ण्डः॒ पय॑स्वान॒पाम॒ग्निर्वी॒रुधां॑ राज॒सूय॑म्।
स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वतो॑ दे॒वो म॒णिरायु॑षा॒ सं सृ॑जाति नः ॥१॥
घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न् पय॑स्वान् भूमिदृं॒होऽच्यु॑तश्च्यावयि॒ष्णुः ।
नु॒दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वन् दर्भा रो॑ह मह॒तामि॑न्द्रि॒येण॑ ॥२॥
त्वं भूमि॒मत्ये॒ष्योज॑सा॒ त्वं वेद्यां॑ सीदसि॒ चारु॑रध्व॒रे।
त्वां प॒वित्र॒मृष॑योऽभरन्त॒ त्वं पुनीहि दुरि॒तान्य॒स्मत्॥३॥
ती॒क्ष्णो राजा॑ विषास॒ही र॑क्षो॒हा वि॒श्वच॑र्षणिः ।
ओजो॑ दे॒वानां॒ बल॑मु॒ग्रमे॒तत् तं ते॑ बध्नामि ज॒रसे॑ स्व॒स्तये॑ ॥४॥
द॒र्भेण॒ त्वं कृ॑णवद् वी॒र्याऽणि द॒र्भं बिभ्र॑दा॒त्मना॒ मा व्य॑थिष्ठाः ।
अति॑ष्ठाया॒ वर्च॒साधा॒न्यान्त्सूर्य॑ इ॒वा भा॑हि प्र॒दिश॒श्चत॑स्रः ॥५॥