SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 023

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अथर्वाणः।

१-३० अथर्वा। चन्द्रमाः, मन्त्रोक्ताश्च। १ आसरी गायत्री, २-७, २०, २३, २७ दैवी त्रिष्टुप्, ८, १०-१२, १४-१६ प्राजापत्या गायत्री,
१७, १९, २१, २४-२५, २९ दैवी पङ्क्तिः, ९, १३, १८, २२, २६, २८ दैवी जगती, (१-२९ एकावसानाः)।

आ॒थ॒र्व॒णानां चतुरृ॒चेभ्यः॒ स्वाहा॑ ॥१॥
प॒ञ्च॒र्चेभ्यः॒ स्वाहा॑ ॥२॥
ष॒ळृ॒चेभ्यः॒ स्वाहा॑ ॥३॥
स॒प्त॒र्चेभ्यः॒ स्वाहा॑ ॥४॥
अ॒ष्ट॒र्चेभ्यः॒ स्वाहा॑ ॥५॥
न॒व॒र्चेभ्यः॒ स्वाहा॑ ॥६॥
द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥७॥
ए॒का॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥८॥
द्वा॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥९॥
त्र॒यो॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१०॥
च॒तु॒र्द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥११॥
प॒ञ्च॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१२॥
षो॒ड॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१३॥
स॒प्त॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१४॥
अ॒ष्टा॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१५॥
ए॒को॒न॒विं॒श॒तिः स्वाहा॑ ॥१६॥
विं॒श॒तिः स्वाहा॑ ॥१७॥
म॒ह॒त्का॒ण्डाय॒ स्वाहा॑ ॥१८॥
तृ॒चेभ्यः॒ स्वाहा॑ ॥१९॥
ए॒क॒र्चेभ्यः॒ स्वाहा॑ ॥२०॥
क्षु॒द्रेभ्यः॒ स्वाहा॑ ॥२१॥
ए॒का॒नृ॒चेभ्यः॒ स्वाहा॑ ॥२२॥
रो॒हि॒तेभ्यः॒ स्वाहा॑ ॥२३॥
सू॒र्याभ्यां॒ स्वाहा॑ ॥२४॥
व्रा॒त्याभ्यां॒ स्वाहा॑ ॥२५॥
प्रा॒जा॒प॒त्याभ्यां॒ स्वाहा॑ ॥२६॥
वि॒षा॒स॒ह्यै स्वाहा॑ ॥२७॥
म॒ङ्ग॒लि॒केभ्यः॒ स्वाहा॑ ॥२८॥
ब्र॒ह्मणे॒ स्वाहा॑ ॥२९॥
ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वी॒र्याऽणि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान ।
भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत जज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ॥३०॥