SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 022

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

ब्रह्मा।

१-२१ अङ्गिराः। मन्त्रोक्ताः। १ साम्नी उष्णिक्, ३, १९ प्राजापत्या गायत्री, ४, ११, १७ दैवी जगती, ५, १२-१३ दैवी त्रिष्टुप्,
२, ६, १४- १६, २० दैवी पङ्क्तिः, ८-१० आसुरी जगती, १८ आसुर्यनुष्टुप्, २१ चतुष्पदा त्रिष्टुप् (१-२० एकावसानाः)।
आ॒ङ्गि॒र॒साना॑मा॒द्यैः पञ्चा॑नुवा॒कैः स्वाहा॑ ॥१॥
ष॒ष्ठाय॒ स्वाहा॑ ॥२॥
स॒प्त॒मा॒ष्ट॒माभ्यां॒ स्वाहा॑ ॥३॥
नी॒ल॒न॒खेभ्यः॒ स्वाहा॑ ॥४॥
ह॒रि॒तेभ्यः॒ स्वाहा॑ ॥५॥
क्षु॒द्रेभ्यः॒ स्वाहा॑ ॥६॥
प॒र्या॒यि॒केभ्यः॒ स्वाहा॑ ॥७॥
प्र॒थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥८॥
द्वि॒ती॒येभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥९॥
तृ॒ती॒येभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥१०॥
उ॒पो॒त्त॒मेभ्यः॒ स्वाहा॑ ॥११॥
उ॒त्त॒मेभ्यः॒ स्वाहा॑ ॥१२॥
उ॒त्त॒रेभ्यः॒ स्वाहा॑ ॥१३॥
ऋ॒षिभ्यः॒ स्वाहा॑ ॥१४॥
शि॒खिभ्यः॒ स्वाहा॑ ॥१५॥
ग॒णेभ्यः॒ स्वाहा॑ ॥१६॥
म॒हा॒ग॒णेभ्यः॒ स्वाहा॑ ॥१७॥
सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥१८॥
पृ॒थ॒क्स॒ह॒स्राभ्यां॒ स्वाहा॑ ॥१९॥
ब्र॒ह्मणे॑ स्वाहा॑ ॥२०॥
ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वि॒र्याऽणि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान ।
भूतानां॑ ब्र॒ह्मा प्र॑थ॒मोत॑ जज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ॥२१॥